अन्त _anta

अन्त _anta
अन्त a. [अम्-तन् Uṇ.3.86]
1 Near.
-2 Last.
-3 Handsome, lovely; Me.23; दन्तोज्ज्वलासु विमलोपलमे- खलान्ताः Śi.4.4, (where, however, the ordinary sense of 'border' or 'skirt' may do as well, though Malli. renders अन्त by रम्य, quoting the authority of शब्दार्णव - 'मृताववसिते रम्ये समाप्तावन्त इष्यते').
-4 Lowest, worst.
-5 Youngest.
-तः (n. in some senses)
1 (a) End, limit, boundary (in time or space); final limit, last or extreme point; स सागरान्तां पृथिवीं प्रशास्ति H.4.5 bounded by the ocean, as far as the sea; अपाङ्गौ नेत्रयो- रन्तौ Ak.; उद्युक्तो विद्यान्तमधिगच्छति H.3.114 goes to the end of, masters completely; श्रुतस्य यायादयमन्तमर्भकस्तथा परेषां युधि चेति पार्थिवः (where अन्त also means end or destruction); जीवलोकसुखानामन्तं ययौ K.59 enjoyed all worldly pleasures; आलोकितः खलु रमणीयानामन्तः K.124 end, furthest extremity; दिगन्ते श्रूयन्ते Bv.1.2.
-2 Skirt, border, edge, precinct; a place or ground in general; यत्र रम्यो वनान्तः U.2.25 forest ground, skirts of the forest; ओदकान्तात् स्निग्धो जनो$नुगन्तव्यः Ś.4; उपवनान्तलताः R.9.35 as far as the borders or skirts; वृत्तः स नौ संगतयोर्वनान्ते R.2.58,2.19; Me.23. Upper part (शिरोभाग); महा- र्हमुक्तामणिभूषितान्तम् Rām.5.4.3.
-3 End of a texture, edge, skirt, fringe or hem of a garment; वस्त्र˚; पवनप्रनर्तितान्तदेशे दुकूले K.9 (by itself in Veda).
-4 Vicinity, proximity, neighbourhood, presence; नाधीयीत श्मशानान्ते ग्रामान्ते Ms. 4.116; Y.2.162; जलान्ते छन्दसां कुर्यादुत्सर्गं विधिवद् बहिः 1.143; गङ्गाप्रपातान्तविरूढशष्पम् (गह्वरम्) R.2.26; पुंसो यमान्तं व्रजतः P.2.115 going into the vicinity or presence of Yama; अन्योन्यामन्त्रणं यत्स्याज्जनान्ते तज्जनान्तिकम् S. D.; यां तु कुमारस्यान्ते वाचमभाषथास्तां मे ब्रूहि Śat. Br. (These four senses are allied).
-5 End, conclusion, termination (opp. आरम्भ or आदि); सेकान्ते R.1.51; दिनान्ते निहितम् R.4.1; मासान्ते, पक्षान्ते, दशाहान्ते &c.; एकस्य दुःखस्य न यावदन्तं गच्छाम्यहं पारमिवार्णवस्य Pt.2.175; व्यसनानि दुरन्तानि Ms.7.45; दशान्तमुपेयिवान् R.12.1 going to the end of the period of life (end of the wick); व्यसनं वर्धयत्येव तस्यान्तं नाधिगच्छति Pt.2.18; oft. in comp. in this sense, and meaning 'ending in or with', 'ceasing to exist with', 'reaching to the end'; तदन्तं तस्य जीवितम् H.1.91 ends in it; कलहान्तानि हर्म्याणि कुवाक्यान्तं च सौहृदम् । कुराजान्तानि राष्ट्राणि कुकर्मान्तं यशो नृणाम् ॥ Pt.5.76; विशाखान्ता गता मेघा प्रसूत्यन्तं च यौवनम् । प्रणामान्तः सतां कोपो याचनान्तंहि गौरवम् ॥ Subhā. फलोदयान्ताय तपःसमाधये Ku.5.6 ending with (lasting till) the attainment of fruit; यौवनान्तं वयो यस्मिन् Ku.6.44; R.11.62,14.41; विपदन्ता ह्यविनीतसंपदः Ki.2.52; युगसहस्रान्तं ब्राह्मं पुण्यमहर्विदुः Ms.1.73 at the end of 1 Yugas; प्राणान्तं दण़्डम् Ms.8.359 capital punishment (such as would put an end to life).
-6 Death, destruc- tion; end or close of life; धरा गच्छत्यन्तं Bh.3.71 goes down to destruction; योगेनान्ते तनुत्यजाम् R.1.8; एका भवेत्स्वस्तिमती त्वदन्ते 2.48;12.75; ममाप्यन्ते Ś.6; अद्य कान्तः कृतान्तो वा दुःखस्यान्तं करिष्यति Udb.; औषध्यः फलपाकान्ताः Ms.1.46; अन्तं या To be destroyed, perish, be ruined.
-7 (In gram.) A final syllable or letter of a word; अजन्त ending in a vowel; so हलन्त, सुबन्त, तिडन्त &c.
-8 The last word in a compound.
-9 Ascertainment, or settlement (of a question); definite or final settle- ment; pause, final determination, as in सिद्धान्त; न चैव रावणस्यान्तो दृश्यते जीवितक्षये Rām.6.17.58 उभयोरपि दृष्टोन्तस्त्वनयोस्तत्त्वदर्शिभिः Bg.2.16 (सदसतोः इत्यर्थः).
-1 The last portion or the remainder (n. also); निशान्तः; वेदान्तः &c. वेदांश्चैव तु वेदाङ्गान् वेदान्तानि तथा स्मृतीः । अधीत्य ब्राह्मणः पूर्वं शक्तितो$न्यांश्च संपठेत् ॥ Bṛihadyogi- yājñavalkya Smṛiti 12.34.
-11 Underneath, inside, inner part; युष्मदीयं च जलान्ते गृहम् Pt.4 in water, underneath water; सुप्रयुक्तस्य दम्भस्य ब्रह्माप्यन्तं न गच्छति Pt.1.22 does not penetrate or dive into, sound, fathom; आशङ्कितस्यान्तं गच्छामि M.3 shall dive deep into, fully satisfy, my doubts.
-12 Total amount, whole number or quantity.
-13 A large number.
-14 Nature, condition; sort, species; मम मोक्षस्य को$न्तो वै ब्रह्मन्ध्यायस्व वै प्रभो Mb.12.282.32. एतदन्तास्तु गतयो ब्रह्माद्याः समुदाहृताः Ms.1.5.
-15 Disposition; essence; शुद्धान्तः
-16 Division (विभाग); ते$नया कात्यायन्या$न्तं करवाणीति Bri. Up.2.4.1. [cf. Goth. andeis, and; Germ. ende and ent; also Gr. anti; L. ante]. cf. अन्तस्तु भागे$- वसिते रचनायां च तत्परे । मृतौ निषेवणे रम्ये समाप्तावग्रमध्ययोः ॥ स्वरूपे च समीपे च पुंलिङ्गे$पि प्रकीर्तितः । Nm.
-Comp. -अवशा- यिन् m. [अन्ते पर्यन्तदेशे अवशेते] a chāṇḍāla.
-अवसायिन् [नखकेशानामन्तं अवसातुं छेत्तुं शीलमस्य, सो-णिनि]
1 a barber.
-2 a chāṇḍāla, low caste.
-3 N. of a sage, see अन्त्याव- सायिन् (अन्ते पश्चिमे वयसि अवस्यति तत्त्वं निश्चिनोति).
-उदात्त a. having the acute accent on the last syllable. (
-त्तः) the acute accent on the last syllable; P.VI,1.199.
-ओष्ठः The lower lip (अधरोष्ठ); रुधिरं न व्यतिक्रामदन्तोष्ठादम्ब मा शुचः Mb.11.15.16.
-कर, -करण,-कारिन् a. causing death or destruction, fatal, mortal, destructive; क्षत्रिया- न्तकरणो$पि विक्रमः R.11.75 causing the destruction of; राज्यान्तकरणावेतौ द्वौ दोषौ पृथिवीक्षिताम् Ms.9.221; अहमन्तकरो नूनं ध्वान्तस्येव दिवाकरः Bk.
-कर्मन् n. death, destruction; षो अन्तकर्मणि Dhātupāṭha.
-कालः, -वेला time or hour of death; स्थित्वा स्यामन्तकाले$पि ब्रह्मनिर्वाणमृच्छति Bg.2.72.
-कृत् m. death; वर्जयेदन्तकृन्मर्त्यं वर्जयेदनिलो$नलम् Rām.
-कृद्दशाः N. of the eighth of the twelve sacred Aṅga texts of the Jainas (containing ten chapters).
-ग a. having gone to the end of, thoroughly conversant or familiar with, (in comp.); शाखान्तगमथाध्वर्युम् Ms.3.145.
-गति, -गामिन् a. perishing. प्राप्तो$न्तगामी विपरीतबुद्धिः Rām.6.59.94.
-गमनम् 1 going to the end, finishing, completing; प्रारब्धस्य ˚नं द्वितीयं बुद्धिलक्षणम्
-2 death, perishing, dying.
-चक्रम् Reading of omens and augury; Kau. A.
-चर a.
1 walking about, going to the borders or frontiers.
-2 completing or finishing (as a business &c.).
-ज a. last born.
-दीपकम् a figure of speech (in Rhetoric).
-परिच्छदः a. cover, covering utensil. राजतान्तपरिच्छदां दिव्यपायससंपूर्णां पात्रीम् Rām.1.16.14.
-पालः 1 a frontier-guard, guarding the frontiers; विनीतैरन्तपालैश्च रक्षोभिश्च सुरक्षितम् Rām.5.6.9. ˚दुर्गे M.1; त्वदीयेनान्तपाले- नावस्कन्द्य गृहीतः ibid.
-2 a door-keeper (rare). सुद्युम्न- स्त्वन्तपालेभ्यः श्रुत्वा लिखितमागतम् Mb.12.23.29.
-भव, -भाज् a. being at the end, last.
-लीन a. hidden, con- cealed.
-लोपः dropping of the final of a word. (न्ते˚)
-वासिन् a. dwelling near the frontiers, dwelling close by. -m. [अन्ते गुरुसमीपे वस्तुं शीलं यस्य]
1 a pupil (who always dwells near his master to receive instruction); P.IV.3.14;VI.2.36.; Ms.4.33.
-2 a chāṇḍāla (who dwells at the extremity of a village).
-वेला = ˚कालः q. v.
-व्यापत्तिः f. change of the final syllable, as in मेघ from मिह् Nir.
-शय्या 1 a bed on the ground.
-2 the last bed, death-bed; hence death itself.
-3 a place for burial or burning.
-4 a bier or funeral pile.
-संश्लेषः union (सन्धि), joint; सुखदुःखान्तसंश्लेषम् (काल- चक्रम्) Mb.14.45.3.
-सत्क्रिया last rites, funeral ceremonies, obsequies.
-सढ् m. pupil; तमुपासते गुरुमिवा- न्तसदः Ki.6.34.
-स्वरितः the svarita accent on the last syllable of a word.

Sanskrit-English dictionary. 2013.

Игры ⚽ Поможем сделать НИР

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”